कोऱ्या कागदावर ही 108 नामावली लिहून महारा जांना अर्पण करा, मना तील प्रत्येक इच्छा पूर्ण होईल, श्री स्वामी समर्थ.

महाराजांची “एकशे आठ नावांची नामावली” प्रत्येक स्वा
मी भक्ताने दिवसातून एकदा तरी जरूर ऐकावी. कारण ह्यामुळे आपली अनेक संकट नकळत टळून जातात व मन प्रसन्न होते. त्याच बरोबर जर आपण इच्छित फल श्रुती साठी हि नामावली जर कोऱ्या कागदावर लिहिली व महाराजाना अर्पण केली तर आपणास इच्छित फळ प्राप्त होते.

अथ श्रीस्वामी समर्थ अष्टोत्तरशत नामावली – (स्वामींचे 108 नावे)- ॐ दिगम्बराय नमः, ॐ वैराग्याम्बराय नमः, ॐ ज्ञानाम्बराय नमः, ॐ स्वानन्दाम्बराय नमः, ॐ अतिदि व्यतेजाम्बराय नमः, ॐ काव्यशक्तिप्रदायिने नमः, ॐ अमृ तमन्त्रदायिने नमः, ॐ दिव्यज्ञानदत्ताय नमः, ॐ दिव्यचक्षु दायिने नमः, ॐ चित्ताकर्षणाय नमः ।

ॐ चित्तप्रशान्ताय नमः, ॐ दिव्यानुसन्धानप्रदायिने नमः । ॐ सद्गुणविवर्धनाय नमः, ॐ अष्टसिद्धिदायकाय नमः, ॐ भक्तिवैराग्यदत्ताय नमः, ॐ भुक्तिमुक्तिशक्तिप्रदायिने नमः, ॐ आत्मविज्ञानप्रेरकाय नमः, ॐ अमृतानन्ददत्ताय नमः, ॐ गर्वदहनाय नमः, ॐ षड्रिपुहरिताय नमः ।

ॐ भक्तसंरक्षकाय नमः, ॐ अनन्तकोटिब्रह्माण्डप्रमुखाय नमः, ॐ चैतन्यतेजसे नमः, ॐ श्रीसमर्थयतये नमः, ॐ आजानुबाहवे नमः, ॐ आदिगुरवे नमः, ॐ श्रीपादश्रीव ल्लभाय नमः, ॐ नृसिंहभानुसरस्वत्यै नमः, ॐ अवधूत दत्तात्रेयाय नमः, ॐ चञ्चलेश्‍वराय नमः ।

ॐ कुरवपुरवासिने नमः, ॐ गन्धर्वपुरवासिने नमः, ॐ गिरनारवासिने नमः, ॐ श्रीशैल्यनिवासिने नमः, ॐ ओङ्कारवासिने नमः, ॐ आत्मसूर्याय नमः, ॐ प्रखर तेजःप्रवर्तिने नमः, ॐ अमोघतेजानन्दाय नमः, ॐ दैदीप्य तेजोधराय नमः, ॐ परमसिद्धयोगेश्‍वराय नमः

ॐ कृष्णानन्द-अतिप्रियाय नमः, ॐ योगिराजराजेश्‍वराय नमः, ॐ अकारणकारुण्यमूर्तये नमः, ॐ चिरञ्जीवचैत न्याय नमः, ॐ स्वानन्दकन्दस्वामिने नमः, ॐ स्मर्तृगामिने नमः, ॐ नित्यचिदानन्दाय नमः, ॐ भक्तचिन्तामणी श्‍वराय नमः, ॐ अचिन्त्यनिरञ्जनाय नमः, ॐ दयानिधये नमः।

ॐ भक्तहृदयनरेशाय नमः, ॐ शरणागतकवचाय नमः, ॐ वेदस्फूर्तिदायिने नमः, ॐ महामन्त्रराजाय नमः, ॐ अनाहतनादप्रदानाय नमः, ॐ सुकोमलपादाम्बुजाय नमः, ॐ चित्‍शक्त्यात्मने नमः, ॐ अतिस्थिराय नमः, ॐ माध्या ह्नभिक्षाप्रियाय नमः, ॐ प्रेमभिक्षाङ्किताय नमः ।

ॐ योगक्षेमवाहिने नमः, ॐ भक्तकल्पवृक्षाय नमः, ॐ अनन्तशक्तिसूत्रधाराय नम:, ॐ परब्रह्माय नमः, ॐ अति तृप्तपरमतृप्ताय नमः, ॐ स्वावलम्बनसूत्रदात्रे नमः, ॐ बाल्यभावप्रियाय नमः, ॐ भक्तिनिधानाय नमः, ॐ अस मर्थसामर्थ्यदायिने नमः, ॐ योगसिद्धिदायकाय नमः।

ॐ औदुम्बरप्रियाय नमः, ॐ वज्रसुकोमलतनुधारकाय नमः, ॐ त्रिमूर्तिध्वजधारकाय नमः, ॐ चिदाकाशव्याप्ता य नमः, ॐ केशरचन्दनकस्तूरीसुगन्धप्रियाय नमः, ॐ साधकसञ्जीवन्यै नमः, ॐ कुण्डलिनीस्फूर्तिदात्रे नमः, ॐ अलक्ष्यरक्षकाय नमः, ॐ आनन्दवर्धनाय नमः, ॐ सुखनि धानाय नमः ।

ॐ उपमातीते नमः, ॐ भक्तिसङ्गीतप्रियाय नमः, ॐ अका रणसिद्धिकृपाकारकाय नमः, ॐ भवभयभञ्जनाय नमः ॐ स्मितहास्यानन्दाय नमः, ॐ सङ्कल्पसिद्धाय नमः, ॐ सङ्कल्पसिद्धिदात्रे नमः, ॐ सर्वबन्धमोक्षदायकाय नमः, ॐ ज्ञानातीतज्ञानभास्कराय नमः, ॐ श्रीकीर्तिना ममन्त्राभ्यां नमः ।

ॐ अभयवरदायिने नमः, ॐ गुरुलीलामृतधाराय नमः, ॐ गुरुलीलामृतधारकाय नमः, ॐ वज्रसुकोमलहृदयधारिणे नमः, ॐ सविकल्पातीतनिर्विकल्पसमाधिभ्यां नमः, ॐ निर्विकल्पातीतसहजसमाधिभ्यां नमः, ॐ त्रिकालातीत त्रिकालज्ञानिने नमः, ॐ भावातीतभावसमाधिभ्यां नमः ।
ॐ ब्रह्मातीत-अणुरेणुव्यापकाय नमः, ॐ त्रिगुणातीतसगु णसाकारसुलक्षणाय नमः

ॐ बन्धनातीतभक्तिकिरणबन्धाय नमः, ॐ देहातीतसदेह दर्शनदायकाय नमः, ॐ चिन्तनातीतप्रेमचिन्तनप्रकर्षणाय नमः, ॐ मौनातीत-उन्मनीभावप्रियाय नमः । ॐ बुद्ध्यती तसद्बुद्धिप्रेरकाय नमः, ॐ मत्प्रिय-पितामहसद्गुरुभ्यां नमः, ॐ पवित्रतमतात्यासाहेबचरणारविन्दाभ्यां नमः, ॐ अक्कलकोटस्वामिसमर्थाय नमः

Leave a Reply

Your email address will not be published. Required fields are marked *