महाराजांची “एकशे आठ नावांची नामावली” प्रत्येक स्वा
मी भक्ताने दिवसातून एकदा तरी जरूर ऐकावी. कारण ह्यामुळे आपली अनेक संकट नकळत टळून जातात व मन प्रसन्न होते. त्याच बरोबर जर आपण इच्छित फल श्रुती साठी हि नामावली जर कोऱ्या कागदावर लिहिली व महाराजाना अर्पण केली तर आपणास इच्छित फळ प्राप्त होते.
अथ श्रीस्वामी समर्थ अष्टोत्तरशत नामावली – (स्वामींचे 108 नावे)- ॐ दिगम्बराय नमः, ॐ वैराग्याम्बराय नमः, ॐ ज्ञानाम्बराय नमः, ॐ स्वानन्दाम्बराय नमः, ॐ अतिदि व्यतेजाम्बराय नमः, ॐ काव्यशक्तिप्रदायिने नमः, ॐ अमृ तमन्त्रदायिने नमः, ॐ दिव्यज्ञानदत्ताय नमः, ॐ दिव्यचक्षु दायिने नमः, ॐ चित्ताकर्षणाय नमः ।
ॐ चित्तप्रशान्ताय नमः, ॐ दिव्यानुसन्धानप्रदायिने नमः । ॐ सद्गुणविवर्धनाय नमः, ॐ अष्टसिद्धिदायकाय नमः, ॐ भक्तिवैराग्यदत्ताय नमः, ॐ भुक्तिमुक्तिशक्तिप्रदायिने नमः, ॐ आत्मविज्ञानप्रेरकाय नमः, ॐ अमृतानन्ददत्ताय नमः, ॐ गर्वदहनाय नमः, ॐ षड्रिपुहरिताय नमः ।
ॐ भक्तसंरक्षकाय नमः, ॐ अनन्तकोटिब्रह्माण्डप्रमुखाय नमः, ॐ चैतन्यतेजसे नमः, ॐ श्रीसमर्थयतये नमः, ॐ आजानुबाहवे नमः, ॐ आदिगुरवे नमः, ॐ श्रीपादश्रीव ल्लभाय नमः, ॐ नृसिंहभानुसरस्वत्यै नमः, ॐ अवधूत दत्तात्रेयाय नमः, ॐ चञ्चलेश्वराय नमः ।
ॐ कुरवपुरवासिने नमः, ॐ गन्धर्वपुरवासिने नमः, ॐ गिरनारवासिने नमः, ॐ श्रीशैल्यनिवासिने नमः, ॐ ओङ्कारवासिने नमः, ॐ आत्मसूर्याय नमः, ॐ प्रखर तेजःप्रवर्तिने नमः, ॐ अमोघतेजानन्दाय नमः, ॐ दैदीप्य तेजोधराय नमः, ॐ परमसिद्धयोगेश्वराय नमः
ॐ कृष्णानन्द-अतिप्रियाय नमः, ॐ योगिराजराजेश्वराय नमः, ॐ अकारणकारुण्यमूर्तये नमः, ॐ चिरञ्जीवचैत न्याय नमः, ॐ स्वानन्दकन्दस्वामिने नमः, ॐ स्मर्तृगामिने नमः, ॐ नित्यचिदानन्दाय नमः, ॐ भक्तचिन्तामणी श्वराय नमः, ॐ अचिन्त्यनिरञ्जनाय नमः, ॐ दयानिधये नमः।
ॐ भक्तहृदयनरेशाय नमः, ॐ शरणागतकवचाय नमः, ॐ वेदस्फूर्तिदायिने नमः, ॐ महामन्त्रराजाय नमः, ॐ अनाहतनादप्रदानाय नमः, ॐ सुकोमलपादाम्बुजाय नमः, ॐ चित्शक्त्यात्मने नमः, ॐ अतिस्थिराय नमः, ॐ माध्या ह्नभिक्षाप्रियाय नमः, ॐ प्रेमभिक्षाङ्किताय नमः ।
ॐ योगक्षेमवाहिने नमः, ॐ भक्तकल्पवृक्षाय नमः, ॐ अनन्तशक्तिसूत्रधाराय नम:, ॐ परब्रह्माय नमः, ॐ अति तृप्तपरमतृप्ताय नमः, ॐ स्वावलम्बनसूत्रदात्रे नमः, ॐ बाल्यभावप्रियाय नमः, ॐ भक्तिनिधानाय नमः, ॐ अस मर्थसामर्थ्यदायिने नमः, ॐ योगसिद्धिदायकाय नमः।
ॐ औदुम्बरप्रियाय नमः, ॐ वज्रसुकोमलतनुधारकाय नमः, ॐ त्रिमूर्तिध्वजधारकाय नमः, ॐ चिदाकाशव्याप्ता य नमः, ॐ केशरचन्दनकस्तूरीसुगन्धप्रियाय नमः, ॐ साधकसञ्जीवन्यै नमः, ॐ कुण्डलिनीस्फूर्तिदात्रे नमः, ॐ अलक्ष्यरक्षकाय नमः, ॐ आनन्दवर्धनाय नमः, ॐ सुखनि धानाय नमः ।
ॐ उपमातीते नमः, ॐ भक्तिसङ्गीतप्रियाय नमः, ॐ अका रणसिद्धिकृपाकारकाय नमः, ॐ भवभयभञ्जनाय नमः ॐ स्मितहास्यानन्दाय नमः, ॐ सङ्कल्पसिद्धाय नमः, ॐ सङ्कल्पसिद्धिदात्रे नमः, ॐ सर्वबन्धमोक्षदायकाय नमः, ॐ ज्ञानातीतज्ञानभास्कराय नमः, ॐ श्रीकीर्तिना ममन्त्राभ्यां नमः ।
ॐ अभयवरदायिने नमः, ॐ गुरुलीलामृतधाराय नमः, ॐ गुरुलीलामृतधारकाय नमः, ॐ वज्रसुकोमलहृदयधारिणे नमः, ॐ सविकल्पातीतनिर्विकल्पसमाधिभ्यां नमः, ॐ निर्विकल्पातीतसहजसमाधिभ्यां नमः, ॐ त्रिकालातीत त्रिकालज्ञानिने नमः, ॐ भावातीतभावसमाधिभ्यां नमः ।
ॐ ब्रह्मातीत-अणुरेणुव्यापकाय नमः, ॐ त्रिगुणातीतसगु णसाकारसुलक्षणाय नमः
ॐ बन्धनातीतभक्तिकिरणबन्धाय नमः, ॐ देहातीतसदेह दर्शनदायकाय नमः, ॐ चिन्तनातीतप्रेमचिन्तनप्रकर्षणाय नमः, ॐ मौनातीत-उन्मनीभावप्रियाय नमः । ॐ बुद्ध्यती तसद्बुद्धिप्रेरकाय नमः, ॐ मत्प्रिय-पितामहसद्गुरुभ्यां नमः, ॐ पवित्रतमतात्यासाहेबचरणारविन्दाभ्यां नमः, ॐ अक्कलकोटस्वामिसमर्थाय नमः