देव्हा-यातील स्वामी महा राजांच्या मुर्तीचा अभिषे क हे सुक्त म्हणून करा आ र्थिक स्थैर्य लाभेल स्वामीं ची कृपा होईल.

देव्हार्यातील स्वामी महाराजांच्या मुर्तीचा अभिषेक खालील पवमान सुक्त म्हणून केला तर घरातील अर्थिक अडचणी दूर होतात व अर्थिक स्थैर्य लाभून श्री स्वामी समर्थ महाराजांची कृपा प्राप्त होते.

एकवीस श्लोकी पवमान सुक्त – ॐसहस्ञाक्षं शतधारमूषि भिः पावनं कृतम् ! तेन सहस्रधारेण पवमानः पुनातु माम् !!१!! येन पूतमन्तरिक्षं यस्मिन्वापुरषिश्रितः! तेन सहस्रधारेण पवमानः पुनातु माम् !!२!!

येन पूते ध्यावापृथिवी आपः पूता अथो स्वः! तेन सहस्रधा रेण पवमानः पुनातु माम् !!३!! येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः! तेन सहस्रधारेण पवमानः पुनातु माम् !!४!!

येन पूतौ सुर्याचन्द्रमसौ नक्षत्राणि भुतकृतः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!५!! येन पूता वेदिरग्नयः परिधयः सह येन पूता ! तेन सहस्रधारेण पवमानः पुनातु माम् !!६!! येन पूतं बर्हिराज्यमथो हविर्येन पुतो ! यज्ञो वषट्कारो हुताहतिः तेन सहस्रधारेण पवमानः पुनातु माम् !!७!!

येन पुतौ वीर्हियवौ याभ्यां यज्ञो अधिनिर्मितः! तेन सहस्रधा रेण पवमानः पुनातु माम् !!८!! येन पुता अश्वा गावो अथो पुता अजावयः! तेन सहस्रधारेण पवमानः पुनातु माम् !!९!! येन पुता ऋचः सामानि यजुर्ब्राह्मणं सह येन पूतम! तेन सहस्रधारेण पवमानः पूनातु माम् !!१०!!

येन पुता अथर्वाङ् गिरसो देवताः सह येन पूताः! तेन सह स्रधारेण पवमानः पूनातु माम् !!११!! येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः! तेन सहस्रधारेण पवमानः पुनातु माम् !!१२!! येन पूता वनस्पतयो वानस्प त्या औषधयो वोरुधः सह येन पूताः ! तेन सहस्रधारेण पवमानः पुनातु माम् !!१३!!

येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१४!! येन पुताः पर्वताः हिमवन्तो वैश्वानराः परिभुवः सह येन पुताः !
तेन सहस्रधारेण पवमानः पुनातु माम् !!१५!! येन पुता नध्यःसिन्धवः समुद्राः सह येन पुताः ! तेन सहस्रधारेण पवमानः पुनातु माम् !!१६!!

येन पुता विश्वदेवाः परमेष्ठी प्रजापतिः! तेन सहस्रधारेण पवमानः पुनातु माम् !!१७!! येन पुतः प्रजापतिर्लोकं विश्व भुतं स्वराजभार! तेन सहस्रधारेण पवमानः पुनातु माम् !!१८!! येन पुतः स्तनयित्नुरपामुत्सः प्रजापतीः! तेन सहस्रधारेण पवमानः पुनातु माम् !!१९!!

तेन पूतमृतं सत्यं तपो दीक्षां पूतयते! तेन सहस्रधारेण पवमानः पुनातु माम् !!२०!! येन पूतमिदं सर्व यद् भूतं यच्च भाव्यम् ! तेन सहस्रधारेण पवमानः पुनातु माम् !!२१!! II श्री स्वामी समर्थ II

टिप – मित्रांनो कुठल्याही प्रकारची अंध श्रद्धा पसरविणे हा आमच्या पेज चा उद्देश नसून केवळ भारतीय समाज मान्य असलेल्या कथा उपाय व विधी या माध्यमातून आपल्या पर्यंत पोहचविले जातात. आमचे पेज कोणत्याही प्रकारच्या अंध श्रद्धेला खतपाणी घालत नाही. इथे शे’अर होणारे लेख हे फक्त माहिती साठीच आहेत त्यांचा वापर अंध श्रद्धा म्हणून कृपया करू नये.

तर मित्रांनो तुम्हाला अजून काय वाचायला आवडेल हे आम्हाला तुमच्या कमेंट मार्फत जरुर कळवा. कारण तुमची एक कमेंट आमचे प्रो’त्साहन वाढवत असते. तसेच, आमचे फेसबुक पेज नक्की लाईक करा जेणे करून तुम्हाला आमच्या सर्व अपडेट्स वेळेवर मिळत राहतील आणि त्याच बरोबर आमचे फेसबुक पेज शे’अर ही नक्की करा धन्यवाद..!!

Leave a Reply

Your email address will not be published. Required fields are marked *